potaa

पोता

ताण्ड्यब्राह्मणे २५.१८.४ कथनमस्ति - त्विषिश्चापचितिश्च नेष्टापोतारौ । त्विषि शब्दोपरि टिप्पणी पठनीयः अस्ति। अपचितिः किं भवति। सायणाचार्येण सार्वत्रिकरूपेण अपचितिशब्दस्य भाष्यं पूजा इति कृतमस्ति। किन्तु अयं प्रतीयते यत् या मृत्युरस्ति, तस्याः ये पाशाः सन्ति, ये अन्ये दोषाः सन्ति, तेषां अपचितिः वांछनीयः अस्ति। ये गुणाः सन्ति, तेषां चितिः वांछनीयः अस्ति।

त्विषि शब्दोपरि टिप्पणी

अपचितिशब्दोपरि संदर्भाः

 

आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥ऋ २.५.२

स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥ऋ ४.९.३

वासः पोतुः पवित्रत्वाय- मै. ४.४.८, तां १८.९.१५

एते होत्रे व्यृद्धे व्यृद्धसोमपीथे, तस्मान्न नेष्ट्रा न पोत्रा भवितव्यम्। - काठ. २४.६

पोतारं वृणीते। उष्णिहं तच्छन्दसां वृणीते – काठ. २६.९

उशिगसि कविः (इति पोता)- वा.सं. ५.३२, ब्रह्माण्डपुराणम् १.२.१२.३०

मरुतो यस्य हि क्षय इति मारुत्यो पोता । यत्र ह तद् इन्द्रम् मरुतः पुपुवुः ।
तद् एनान् इन्द्रः सोमपीथे अन्वाभेजे । तस्मात् स मारुत्या पोता प्रथमतश् च अन्ततश् च यजति । कौशीतकि ब्रा. २८.३,

मरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपास्तदैन्द्रं रूपं तेनेन्द्रम्प्रीणाति – ऐ.ब्रा. ६.१०, गो २.२.२०

माध्यन्दिनसवन --अर्वाङेहि सोमकामं त्वाहुरिति पोता यजति – ऐ. ६.११, गो २.२.२१

तृतीयसवनम् – आ वो वहन्तु सप्तयो रघुष्यद(ऋ. १.८५.६) इति पोता यजति – ऐ. ६.१२, गो २.२.२२

आज्यमेवाग्नीध्रीयाया उक्थम्मरुत्वतीयम्पोत्रीयायै वैश्वदेवं नेष्ट्रीयायै.... यदेकप्रैषा अन्ये होत्रका अथ कस्माद्द्विप्रैषः पोता द्विप्रैषो नेष्टेति यत्रादो गायत्री सुपर्णो भूत्वा सोममाहरत्तदेतासां होत्राणामिन्द्र उक्थानि परिलुप्य होत्रे प्रददौ.......ऐ. ६.१४

कार्पासं वासः पोतुः । क्षौमी बरासी नेष्टुः – आश्व.श्रौ.सू. ९.४

उशिगसि कविरसीति पोतुः १८ अवस्युरसि दुवस्वानिति नेष्टुः १९ – शां.श्रौ.सू. ६.१२

वासः पोतुः पवित्रत्वाय। वरासी नेष्टुरनुलम्बेव ह्येषा – पञ्चविंश ब्रा. १८.९.१६

तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तत् पोताभवत्। तत् पोतुः पोतृत्वम् – गो १.२.१९

आज्यं ह वै होतुर् बभूव प्रउगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव निष्केवल्यं नेष्टुः – गोपथब्राह्मणम् १.३.५(प्रउग उपरि टिप्पणी द्र.)

अथ ब्रह्मणे पोतारं दीक्षयति – गो १.४.६

ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥ - गो १.५.२४

पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । - तै १.४.८.१

अयं प्राणश्चापानश्च । यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारौ । पवित्रे हव्यशोधने । - तै ३.७.४.१२

होता यक्षद्दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा । - तै ३.६.२.२