प्रजापति

टिप्पणी

ऋग्वेदः ३.५४- ३.५६ सूक्तत्रयस्य ऋषिः प्रजापतिः वैश्वामित्रः, प्रजापतिः वाच्यो वा अस्ति।   वैदिकवाङ्मये   प्रजापतेः ये उल्लेखाः सन्ति, तेषु प्रजानां पतित्वं तदैव प्राप्नुवन्ति यदा प्राण, मन एवं वाचः परस्परयोजनं भवति, संवत्सरस्य स्थितिः प्राप्ता भवति। किन्तु अन्यत्र उल्र्लेखा सन्ति यत् मन एवं वाचः वैमनस्यकारणेन वाक् प्रजापतिं शपति यत् सा प्रजापतिना अनुपहूता भविष्यति। अनेन कारणेन या अग्निहोत्रे या प्रजापतये आहुतिः भवति, तत् मनसा, वाग्रहिता भवति (तैसं २,५,११,५ )। किन्तु वाजपेययागे प्रजापतिः वाग्युक्तः भवति एवं तस्मिन् कृत्ये सप्तदशानां दुन्दुभीनां वादनं भवति (माश ५,१,५,६)। अस्मिन् संदर्भे तां १८,६,४ कथनं उल्लेखनीयमस्ति। त्रिषु सवनेषु प्रजापतेः रूपत्रयाः सन्ति – प्रातःसवने अनिरुक्तं, माध्यन्दिनसवने वाजयुक्तं एवं तृतीयसवने चित्रवत्। तां ७,६,१-३ अनुसारेण यदा प्रजापतिः मनसा ध्यायति, तत् तस्यान्तरे गर्भरूपेण तिष्ठति। यदा सः वाक्सह मिथुनं करोति, तदा यः प्रजापतेरन्तः गर्भः अस्ति, तत् वाचा प्रजनयति।

 

संदर्भाः

प्रजा-पति

१. अतिच्छन्दा वै प्रजापतिः। कौ २३,४:८ ।

२. अतिरिक्तो वै प्रजापतिः। जै२,१९२ ।

३. अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः । माश १०, ४,१,१७ ।

४. अथ यत्परं भाः (सूर्यस्य) प्रजापतिर्वा सः । माश. १, ९,३,१०  

५. अथ यस्स प्राण आसीत्स प्रजापतिरभवत् । जैउ २,१, २,६ ।

६. अथो एष वै प्रजापतिर्योऽसौ (आदित्यः) तपति स एषोऽपहतपाप्मा तपति तस्य छाया नास्ति । जै २, ३७०।

७. अनिरुक्त उ वै प्रजापतिः । कौ २३,२,६, २९,७; तां ७,८,३; शांआ २,१।

८. अव्यूढे स्रुचावथैषां हविर्भिः प्रचरन्ति सोऽन्तो अन्तो वै प्रजापतिः । माश ५, १,३,१३

९. अपरिमितः (°त उ वै [कौ.]: तो हि गो.); (तो वै ।ऐ., गो) प्रजापतिः । तैसं १,७,

३,२, ५,१,८,४; काठ ८,१३, ३४,९; क ८,१; ऐ २,१७, ६,२; कौ ११,७; गो २,१,७ ।

१०. अपूर्वा (प्रजापतस्तनूः) तन्मनः । ऐ ५,२५; कै २७.५ ।

११. अयातयामा (यामो [काठ ३०,१; क ४६,४]; + हि [तैसं.I) देवानां प्रजापतिः । तैसं २,६,३,२; मै ४,१,१२; काठ ३१,९; क ४७,९।

१२. अर्धꣳ वै प्रजापतेरात्मनो धैर्यमासीदर्धं मालव्यम् । मै २,४,२ ।

१३. यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशो अर्धꣳ ह प्रजापतेर्वायुरर्धं प्रजापतिः। माश ६,२, २,११ ।।

प्राजापत्यं वा एतच्चतुर्थमहर्भवत्यात्मा वा आग्रयण आत्मा वै प्रजापतिस्तस्मादाग्रयणाग्रान्गृह्णाति - माश ४,५,९,२

१४. आत्मा वै (ह्ययं [माश ४,६,१,१, ११,....) प्रजापतिः । माश ४,५,९,२;

प्रजापतिर्वा एष यदंशुः । सोऽस्यैष आत्मैवात्मा ह्ययम्प्रजापतिस्तदस्यैतमात्मानं कुर्वन्ति – माश ४.६,१,१, ११,५,९,१।

१५. आनुष्टुभः (भो वै [तां.) प्रजापतिः । तां ४,५,७; तै ३,३,२,१ ।

१६. आपो वा इदमग्रे सलिलमासीत्, तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत् । तैसं ७, १,५,१ ।

१७. आपो वा इदमासन् सलिलमेव, स प्रजापतिः पुष्करपर्णे वातो भूतोऽलेलीयत । काठ २२,९ ।

यो वै स प्रजापतिर्व्यस्रंसतैषा सोखेमे वै लोका उखेमे लोकाः प्रजापतिस्तामुलूखल उपदधाति - माश ७,५,१,२७ 

१८. इमे (+वै [जै.) लोकाः प्रजापतिः । जै ३,१३६, माश ७,५,१,२७ ।

१९. उभयं वैतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्या यजुष्कृतायै करोति यदेवास्य निरुक्तं परिमितꣳ  रूपं तदस्य तेन संस्करोत्यथ या अयजुष्कृतायै यदेवास्यानिरुक्तमपरिमितꣳ  रूपं तदस्य तेन संस्करोति । माश ६, ५,३,७

२०. उभयम् (पुमांश्च स्त्री चेति) उ ह वा एतद् भूत्वा प्रजापतिः प्रजज्ञे। जै २,९ । २१. ऊनाच्च खलु वा अतिरिक्ताच्च प्रजापतिः प्राजायत । तैसं ७,४,७,३। .

२२. ऊरू (प्रजापतेर्नक्षत्रियस्य) विशाखे । तै १,५,२,२।।

२३. एकयास्तुवत प्रजा अधीयन्त, प्रजापतिर् (प्रजानां पतिर् ! मै.) अधिपतिरासीत् । तैसं ४,३,१०,१; मै २,८,६; क २६,४ ।

२४. एकस्सन् (प्रजापतिः) भूयिष्ठभाग् व्याहृतीनामुतैकस्सन् बहुर्भवति य एवं वेद । काठ ९,१३ ।

२५. एको हि ( °क उ वै कौ २९, ७]; °को वै ।मै १, ६,१२, ४, ७,७, तां.]) प्रजापतिः । तैसं ७,२,१०,३; मै १,८,४; ३,६,५; काठ ३३, ८; तां १६, १६,४ ।

२६. एतद्वै प्रजापतेः प्रत्यक्षं रूपं यद्वायुः । कौ १९, २।

२७. मृगशीर्षेऽग्नी आदधीत । एतद्वै प्रजापते: शिरो यन्मृगशीर्षम् । माश २, १, २,८

अथ यस्मान्ना मृगशीर्ष आदधीत । प्रजापतेर्वा एतच्छरीरं यत्र वा एनं तदावेध्यंस्तदिषुणा त्रिकाण्डेनेत्याहुः स एतच्छरीरमजहाद्वास्तु वै शरीरमयज्ञियं निर्वीर्यं तस्मान्न मृगशीर्ष आदधीत
तद्वैव दधीत । न वा एतस्य देवस्य वास्तु नायज्ञियं न शरीरमस्ति यत्प्रजापतेस्तस्मादैव दधीत – माश २.१.२.[९]

२८. एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरद्व्यक्षरां ततेति तातेति । तथैवैतत् कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरद्व्यक्षरां ततेति तातेति । ऐआ १, ३,३ ।

२९. एष उ एव प्रजापतिर्यो यजते । ऐ २,१८। .

३०. एष (योऽयं चक्षुषि पुरुषः) प्रजापतिः । जैउ १,१४,२,१०, ४,११,३,१३ ।

३१. एष (चन्द्रमाः) प्रजापतिः। जै २,३ ।

३२. एष प्रजापतिर्यद्धृदयम् । माश १४,८, ४,१

३३. एष वाव द्वादशाहो य एष (सूर्यः) तपत्येष इन्द्र, एष प्रजापतिरेष एवेदं सर्वम् । जै ३,३७२ ।

३४. एष वै प्रजापतिर्यदग्निः । तै १,१,५,५।

३५. एष वै प्रजापतिर्योऽसौ (आदित्यः) तपति । जै २,३७० ।

३६. एष वै प्रजापती रूपेण यत्पूर्णा स्रुक् । मै १,६,७ ।

३७. एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यः। तस्मादेकः सन् बहूनामीष्टे यद्वेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यः । माश ५,१,५,१४ ।

३८. एष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः । पुरुषो वै प्रजापतेर्नेदिष्ठं - माश ४, ३,४,३

३९. एष वै मृत्युर्यत् प्रजापतिः प्रभूमानेव नाम । जै १,२९ ।

४०. तस्माद्दाक्षायणयज्ञो नामोतैनमेके वसिष्ठयज्ञ इत्याचक्षत एष वै वसिष्ठ एतमेव तदन्वाचक्षते स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं प्रजापतेः प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत । माश २,४,४,२

४१. एष ह प्रजानां प्रजापतिर्यद्विश्वजित् । गो १,५,१० ।

४२. एष ह वाव संवत्सरः प्रजापतिरास । जै ३,३७५ ।

४३. एषा (सुरा) वै प्रजापतेर्वीर्यवती तनूर्वीर्यं प्रजापतिः । मै २,४,२।।

४४. ओ श्रावय इति चतुरक्षरम् । अस्तु श्रौषट् इति चतुरक्षरम् । यज इति द्वयक्षरम् । ये यजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै प्रजापतिः सप्तदशो यज्ञेऽन्वायत्तः। मै १,४,११।

४५. कः प्रजापतिरिति संवत्सर इति । जै २,४२४ ।

४६. किक्किटा ते मनः प्रजापतये स्वाहा । तैसं ३,४,२,१ ।

४७. किं छन्दः। का देवता यस्मादिदं प्राणाद् (शिश्नात् ) रेतः सिच्यतऽइत्यतिछन्दाश्छन्दः प्रजापतिर्देवता । माश १०,३,२,७

४८. को वृक इति प्रजापतिरिति, संवत्सर इति, तस्य किं सर्पणमिति, अहोरात्रे इति । जै २,४२४ ।

४९. चतुर्विंशत्यर्धमासस्संवत्सरः । प्रजापतिः पञ्चविंशः । (देवाः) संवत्सरादेवैनांस् (असुरान् )  तत् प्रजापतेरजयन् । जै २,९२ ।

५०. प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ । दिवं वा उषसं वा मिथुन्येनया स्यामिति तां सम्बभूव [१] .....तꣳ (प्रजापतिम् ) रुद्रोऽभ्यायत्य विव्याध । माश १,७,४,३

५१. तदभ्यमृशदस्त्वित्यस्तु भूयोऽस्त्वित्येव तदब्रवीत् (प्रजापतिः) ततो ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या। माश ६,१,१,१० । .

५२. तस्य ह प्रजापतेः अर्धमेव मर्त्यमासीदर्धममृतं तद्यदस्य मर्त्यमासीत्तेन मृत्योरबिभेत्स बिभ्यादिमां प्राविशद्द्वयं भूत्वा मृच्चापश्च । स मृत्युर्देवानब्रवीत् क्व नु सोऽभूद्यो नोऽसृष्टेति त्वद्बिभ्यदिमां प्राविक्षदिति सोऽब्रवीत्तं वा अन्विच्छाम तं सम्भराम न वा अहं तं हिंसिष्यामीति तं देवा अस्या अधि समभरन्यदस्याप्स्वासीत्ता अपः समभरन्नथ यदस्यां तां मृदं तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकुर्वंस्तस्मादेतदुभयमिष्टका भवति मृच्चापश्च। तदेता वा अस्य ताः पञ्च मर्त्यास्तन्व आसँल्लोम त्वङ्मांसमस्थि मज्जाऽथैता अमृता मनो वाक्प्राणश्चक्षुः श्रोत्रम् । स यः स प्रजापतिः अयमेव स योऽयमग्निश्चीयतेऽथ या अस्य ताः पञ्च मर्त्यास्तन्व आसन्नेतास्ताः पुरीषचितयोऽथ या अमृता एतास्ता इष्टकाचितयः – माश १०.१.३.[५]

५३. तद्यदब्रवीत् (ब्रह्मा) प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत् तत्प्रजापतेः प्रजापतित्वम् । गो १,१,४ ।

५४. तद्यद् यज्ञे स्तूयते यच्छस्यते यत्प्रचर्यते सा प्रजापतेः सेनास । जै २, ६९ ।

५५. स एष संवत्सरः प्रजापतिरग्निः तस्यार्धमेव सावित्राण्यर्धं वैश्वकर्मणान्यष्टावेवास्य कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिर्यो वै कला मनुष्याणामक्षरं तद्देवानाम्।  तद्वै लोमेति द्वेऽअक्षरे। त्वगिति द्वेऽसृगिति द्वे मेद इति द्वे माꣳसमिति द्वे स्नावेति द्वेऽअस्थीति द्वे मज्जेति द्वे ताः षोडश कला अथ य एतदन्तरे प्राणः सञ्चरति स एव सप्तदशः प्रजापतिः । माश १०,४,१,१७

५६. तपसा वै प्रजापतिः प्रजा असृजत । काठ ६,७।

५७. तपो वै तप्त्वा प्रजापतिर्विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश्च प्राजायत । मै १,९,६।

५८. तम् (प्रजापतिम् ) अभ्यायत्याविध्यत् (रुद्रः)। ऐ ३, ३३। ।

५९. तव सम्पदेति प्रजापतिम् (अब्रुवन् देवाः)। जै १,२११।

६०. तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च प्रजापते विश्वसृग् जीवधन्य इदं नो देव प्रतिहर्य हव्यम् । मै ४,१४,१।

६१. तस्माऽएतस्मै सप्तदशाय प्रजापतये। एतत्सप्तदशमन्नꣳ   समस्कुर्वन्य एष सौम्योऽध्वरोऽथ या अस्य ताः षोडश कला एते ते षोडशर्त्विजः । माश १०,४, १,१९

यद्वेवोलूखलमुसले उपदधाति । प्रजापतेर्विस्रस्तात्प्राणो मध्यत उदचिक्रमिषत्तमन्नेनागृह्णात्तस्मात्प्राणोऽन्नेन गृहीतो यो ह्येवान्नमत्ति स प्राणिति - ७.५.१.[१६]

६२. तस्मादु प्रजापतिः प्राणः । माश ७,५,१, २१।

६३. स प्रजापतिर्मनस एवानूवाच मन एव त्वच्छ्रेयो मनसो वै त्वं कृतानुकरानुवर्त्मासि…….तस्माद् यत्किंच प्राजापत्यं यज्ञे क्रियत उपाꣳश्वेव तत्क्रियतऽहव्यवाड्ढि वाक् प्रजापतय आसीत् । माश १,४,५,१२॥ .

६४. तस्य (प्रजापतेः) यः श्लेष्मासीत्स सार्धंꣳ समवद्रुत्य मध्यतो नस्त उदभिनत्स एष वनस्पतिरभवद्रज्जुदालस्तस्मात्स श्लेष्मणः श्लेष्मणो हि समभवत् । माश १३, ४,४,६ ।

युञ्जते मन उत युञ्जते धिय इति । मनश्चैवैतत्प्राणांश्चैतस्मै कर्मणे युङ्क्ते विप्रा विप्रस्येति प्रजापतिर्वै विप्रो देवा विप्रा बृहतो विपश्चित इति प्रजापतिर्वै बृहन्विपश्चिद्वि होत्रा – माश ६.३.१.१६

६५. शृण्वन्तु विश्वे अमृतस्य पुत्रा इति प्रजापतिर्वा अमृतस्तस्य विश्वे देवाः पुत्रा। माश ६,३,१,१७

यस्य प्रयाणमन्वन्य इद्ययुरिति । प्रजापतिर्वा एतदग्रे कर्माकरोत्तत्ततो देवा अकुर्वन्। माश ६.३.१.१८

६६. तस्य वै प्रजापतेः सव्यं चक्षुरश्वयत् , ततो ये स्तोका अवापद्यन्त, तैरिदꣳ वर्षति। मै ४,६,३ ।

६७. तस्योखा चोलूखलं च स्तनौ (अग्न्याख्यस्य प्रजापतेः) । तैसं ५,६,९,२। ।

६८. तां (उखाम् ) विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चतु । तै ४,२,५,२ ।

६९. ता (प्रजाः) अस्मात् (प्रजापतेः ) सृष्टा अपाक्रामꣳ स्तासान्दिविसद् भूम्यादद इति प्राणानादत्त ता एनं प्राणेष्वात्तेषु पुनरुपावर्तन्त । तां ७,५,२ ।

७०. तानिमांस्त्रीन् लोकान् जनयित्वाभ्याश्राम्यत् (प्रजापतिः)। जै १.३५७ ।

७१. तान् ( अग्निवाय्वादित्यचन्द्रमसः) दीक्षितांस्तेपानानुषाः प्राजापत्याऽप्सरोरूपं कृत्वा पुरस्तात्प्रत्युदैत्तस्यामेषां मनः समपतत्ते रेतोऽसिञ्चन्त ते प्रजापतिं पितरमेत्याब्रुवन् रेतो वा असिंचामहा इदं नो मामुया भूदिति । कौ ६,१ ।

७२. इयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री तामेमूष इति वराह उज्जघान सोऽस्याः पतिः प्रजापतिः। माश १४,१,२,११

७३. ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । तैआ ८,८,४; तैउ २,८, ४ ।

७४. तौ (वाक् च मनश्च) प्रजापतिं प्रश्नमैताम् ....स (प्रजापतिः) मनसेऽन्वब्रवीत्, सा वागब्रवीद - हव्यवाडेवाहं तुभ्यम् (प्रजापतये) असानीति,.. तस्माद्यत्किंचोपाꣳ शु क्रियते...प्रजापतये हि क्रियते । मै ४,६,४।

७५. तौ हैतौ प्रजापतेरेव स्तनौ यद् व्रीहिश्च यवश्च । ताभ्यामिमाः प्रजा बिभर्ति । जै ३,३४६ ।

७६. त्रयस्त्रिꣳशद् (+वै [तै.) देवताः प्रजापतिश्चतुस्त्रिꣳशः। तां १०,१,१६, १२,१३,२४;

तै १,८,७,१, २,७,१,३-४ ।

७७. त्रिर्वा इदं प्रजापतिः सत्यं व्याहरत् । भूर्भुवः स्वरिति । मै १,६,५ ।

७८. त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः । तैआ १०, ३१,१।

७९. देवासुरा वै संवत्सरे प्रजापतावस्पर्धन्तैषु च लोकेषु । जै २,९१।

८०. द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविꣳ श एष प्रजापतिः । तैसं ५,४,१२,२।

८१. सप्तदश सामिधेनीः ।.....द्वादश वै मासाः संवत्सरस्य पञ्चर्तव एष एव प्रजापतिः सप्तदशः सर्वं वै प्रजापतिस्तत्सर्वेणैव तं काममनपराधं राध्नोति यस्मै कामायेष्टिं निर्वपति । माश १, ३,५,१०

८२. न वै प्रजापतिं सवनैराप्तुमर्हत्येकधैवैनमाप्नोति, नर्चमन्वाह न यजुर्वदति, न वै प्रजापतिं  वाचाप्तुमर्हति मनसैवैनमाप्नोति । काठ २९,६; क ४५,७ ।

८३. निष्ठ्या (नक्षत्रम् ) हृदयम् (नक्षत्रियस्य प्रजापतेः)। तै १,५,२,२।

८४. पञ्चमुखोऽसि प्रजापतिः । शांआ ४,९; कौउ २, ९ । [ब्राह्मणः, राजा, श्येनः, अग्निः, सर्वाणि . भूतानि -- पञ्च मुखानि ।

८५. पूर्णया स्रुचा मनसा प्रजापतये जुहोति । काठ ८,३ ।

८६. पूर्णो वै प्रजापतिः समृद्धिभिरूनो व्यृद्धिभिः । काठ ८,११; क ७,८ ।

सोमो वै प्रजापतिः पशुर्वै प्रत्यक्षं सोमस्तत्प्रत्यक्षं प्रजापतिमुज्जयति माश ५,१,३,७

पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयं तूपरोऽविषाणस्तूपरो वा अविषाणः प्रजापतिः प्राजापत्या एते तस्मात्सर्वे तूपरा भवन्ति - ५.१.३.[८]

८७. प्रजननं वै मुष्करः प्रजननं प्रजापतिः प्राजापत्या एते तस्मात्सर्वे मुष्करा भवन्ति। माश ५,१,३,१० (तु. जै २,१४७)।

८८. प्रजापतये मनवे स्वाहा । तैसं ४,१,९,१; मै २,७,७ ।

८९. प्रजापतिः खलु वै तस्य वेद यस्यानाज्ञातमिव ज्योगामयति । तैसं २, १, ६,५। ९०. प्रजापतिः पशूनसृजत ते ऽस्मात्सृष्टा अपाक्रामꣳ स्तानेतेन ( श्यैतेन) साम्नाभिव्याहरत्ते ऽस्मा अतिष्ठन्त । तां ७, १०, १३ ।

९१. प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानाञ्च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततोऽस्मै प्रजाः श्रेष्ठ्यायातिष्ठन्त । तां १६,४,१ ।

९२. प्रजापतिः प्रजाः ससृजानः स व्यस्रंसत, तस्माद् देवता व्युदक्रामंस्तमिन्द्र एव देवतानां नाजहात् स इन्द्रमब्रवीत् , कथं न्वहमितः पुनरन्वाभवेयम्, इति । जै २,४०९ ।

९३. प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत, स एता आप्रीरपश्यत् , ताभिरात्मानमाप्रीणीत, यज्ञो वै प्रजापतिर्यदेता आप्रियो भवन्ति, यज्ञमेवैताभिर्यजमाना आप्रीणीते। मैं ३, ९, ६॥

९४. प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्मा ऽभवत् । ऐ ४, २२।

९५. प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः, स छन्दोभिरात्मानं समदधात् । ऐआ ३,२.६

९६. प्रजापतिः प्रणीयमानः (सोमः)। काठ ३४, १५ ।

९७. प्रजापतिः प्रणेता (प्रदाता [काठ.)। काठ १३, १; तै २,५,७,३ ।

९८. प्रजापतिर्वै कः प्रजापतिमु वा अनु सर्वे देवाः। माश १३, ५, ३, ३

९९. प्रजापतिरकामयत प्रजायेयेति, स द्वादशाहेनायजत, तेन प्राजायत । काठ ३४, ८ ।

१००. प्रजापतिरकामयत प्रजास्सृजेयेति, संवत्सरो वै यज्ञो यज्ञः प्रजापतिः । काठ ३५, २० ।

१०१. प्रजापतिरकामयत बहु स्याम प्रजायेयेति । तां ६, १,१; ५,१; ७, ५, १; ६,१; १०,३,१।

१०२. प्रजापतिरातिच्छन्दसम् (छन्दः) । शांआ ११, ७ ।

१०३. प्रजापतिरानुष्टुभः । जै १, १९७ ।

१०४. प्रजापतिरालब्धो ऽश्वो ऽभवत् । तै ३, ९, २१, १, २२, १; २।

१०५. प्रजापतिरिति वा अहमेतं ( शरीरस्थं पुरुषम् ) उपासे । शांआ ६, १६; कौउ ४, १६ ।

१०६. प्रजापतिरुषसं स्वां दुहितरं बृहस्पतये प्रायच्छत् । जै १, २१३ ।

१०७. प्रजापतिरुषसमध्यैत् स्वां दुहितरं तस्य रेतः परापतत्तदस्यां न्यषिच्यत तदश्रीणादिदं मे माऽदुषदिति तत्सदकरोत्पशूनेव । तां ८, २,१०।

१०८. प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा । ऐ ५, २४ ।

१०९. प्रजापतिरेव चन्द्रमाश्चतुर्थो ब्रह्मा दक्षिणत आस्ते । जै २, २६२ ।

११०. प्रजापतिरेव दशममहः । जै ३, ३०८ ।

१११. प्रजापतिरेव महाव्रतीयमहः । जै २, ४२९ ।

११२. प्रजापतिरेव संवत्सरः । तस्यैते प्राणा यत्पौर्णमास्यः । जै २,३९३ (तु. जै २,३९४) ।

११३. प्रजापतिरेव सप्तदशः (सर्वम् [कौ.)। कौ ६,१५, २५,१२; जै १,१९५ ।

११४. प्रजापतिरेष यत् प्रातरनुवाकः । जै २, ३७ (तु. कौ ११,७,२५,१०)।

११५. प्रजापतिर्दीक्षितो मनो दीक्षा । जै २, ५३; ६५ ।

११६. प्रजापतिर्नष्टस्यानुवेत्ता । जै २, १५९; २०२ ।

११७. प्रजापतिर्बन्धुः । तै ३, ७, ५, ५।

११८. प्रजापतिर्बृहत् प्रजापतितामेवाश्नुते य एवं वेद। जै ३,२० ।

११९. प्रजापतिर्भूतैः समनमत् । तैसं ७, ५, २३, २॥

१२०. प्रजापतिर्मनसा ( मनसि । काठ]) अन्धो ऽ च्छेतः । तैसं ४, ४, ९,१; काठ ३४,१४ ।

एताभिरनिरुक्ताभिर्व्याहृतिभिरनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं युनक्ति - माश १,१,१,१३

पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्यैषैका यज्ञस्य मात्रैषा सम्पत् । तासां सप्तदशाक्षराणि । सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञ - माश १.५.२.[१६]

वाग्वै यज्ञः। तामस्तमिते वाचं विसृजते । संवत्सरो वै प्रजापतिः प्रजापतिर्यज्ञोऽहोरात्रे वै संवत्सर – माश ३.२.२.[४]
१२१. प्रजापतिर्यज्ञः (योनिः काठ.)। काठ ११, ४; १३,१; ऐ २,१७, ४,२६; गो २, ३,८;

४,१२, ६,१; जै २,७०, तै ३, २,३,१; माश १,१,१,१३, ५,२,१७, ३,२,२,४ ।

१२२. प्रजापतिर्लोकानामभिनेता । जै १, १३९ ।

१२३. प्रजापतिर्वराहो भूत्वा (अप्सु) उपन्यमज्जत् , तस्य यावन्मुखमासीत् , तावतीं मृदमुदहरत्, सेयम् (पृथिवी) अभवत् । काठ ८,२ ।

प्रजापतिर्वा अग्निः । संवत्सरो वै प्रजापतिः संवत्सरेसंवत्सरे ह वा अस्याग्निहोत्रं चित्येनाग्निना संतिष्ठते - माश २,३,३,१८

१२४. प्रजापतिर्वा ऽ अग्निः (अनुष्टुप् [जै.) । जै १,२९०; माश २,३,३,१८ ।

१२५, प्रजापतिर्वा अग्रं ज्यैष्ठ्यम् । जै २,९७ ।

प्रजापतिर्वा एष यदंशुः । सोऽस्यैष आत्मैवात्मा ह्ययम्प्रजापतिः – माश ४.६.१.[१]

 प्रजापतिर्वा एष प्राजापत्य उदुम्बरस्तस्मादौदुम्बरेण पात्रेण गृह्णाति - ४.६.१.[३]

१२६. त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांल्लोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याप्नोति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति । माश ४, ६, १, ४

१२७. प्रजापतिर्वा इदमग्र आसीदेक एव सोऽकामयतान्नं सृजेय प्रजायेयेति स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि निरमिमीत तस्मादाहुः प्राणाः पशव इति। माश ७,५,२,६ (तु. तां १६,१,१)।

१२८. प्रजापतिर्वा इदमग्र आसीन् नान्यं द्वितीयं पश्यमानस्तस्य वागेव स्वमासीद् वाग् द्वितीया स ऐक्षत हन्तेमां वाचं विसृजे । इयं वावेदं विसृष्टा सर्वं विभवन्त्य एष्यतीति । जै २, २४४ (तु, तां २०,१४,२)।

१२९. प्रजापतिर्वा इदमासीत्तस्य वाग् द्वितीयासीत् , तां मिथुनं समभवत् सा गर्भमधत्त, सास्माद् (प्रजापतेः) अपाक्रामत् , सेमाः प्रजा असृजत, सा प्रजापतिमेव पुनः प्राविशत् । काठ १२,५; २७, १; क ४२, १ ।

१३०. प्रजापतिर्वा इदमेक आसीत् , सो ऽकामयत प्रजाः पशून्सृजेयेति, स आत्मनो वपामुदखिदत् तामग्नौ प्रागृह्णात् , ततोऽजस्तूपरः समभवत् । तैसं २, १, १, ४ । १३१. प्रजापतिर्वा इदमेक एवाग्र आस । सो ऽकामयत प्रजायेय भूयान्त्स्यामिति । ऐ २, ३३ (तु, जैउ १,१५,१,१)।

१३२. प्रजापतिर्वा एक आसीत् सो ऽ कामयत बहुः स्यां प्रजायेयेति, स मनसात्मानमध्यायत् , सो ऽन्तर्वाणभवत् स विजायमानो गर्भेणाताम्यत् , स तान्तः कृष्णः श्यावो ऽभवत्... तस्य वा असुरेवाजीवत् , तेनासुरानसृजत । मै ४, २, १ (तु. तां ४,१,४)।

१३३. प्रजापतिर्वा एक आसीत् सो ऽ कामयत यज्ञो भूत्वा प्रजाः सृजेयेति, स दशहोतारꣳ यज्ञमात्मानं न्यधत्त, स चित्तिꣳ  स्रुचमकुरुत, चित्तमाज्यं ....स दशधात्मानं विधाय मिथुनं कृत्वायतनमैछत् स.... तैः (त्रिवृद्भिः प्राणैः) प्रजा असृजत । मै १, ९, ३ ।

१३४. प्रजापतिर्वा एष वृक्षाणां यद् राज्जुदालः । जै २,२७४ ।

१३५. प्रजापतिर्वामदेव्यम् ( साम )। जै १, १३९; २, १५ ।

१३६. प्रजापतिर्वाव तत् । आत्मनात्मानं विधाय तदेवानुप्राविशत् । तैआ १, २३, ८ । १३७. प्रजापतिर्वाव महान् । तां ४, १०, २।

१३८. प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरस एष्टयः (वह्नयः ।तैसं.)। तैसं ३,४,७,१-२; काठ १८,१४ ( तु. काठ २०,१; शांआ २, १५)।

१३९. प्रजापतिर्विश्वजित् ('विश्वे देवाः [जै.J) । कौ २५, ११, १२, १५; जै १, ६ । १४०. स प्रोक्षति प्रजापतये त्वा जुष्टं प्रोक्षामीति प्रजापतिर्वै देवानां वीर्यवत्तमो वीर्यमेवास्मिन्दधाति तस्मादश्वः पशूनां वीर्यवत्तमः। माश १३, १,२, ५

१४१. प्रजापतिर्वै पिता देवानां स जनिता स विभूवसुः । जै ३, १३५ ।

१४२. स पुरस्तादाहरति । मा मा हिंसीज्जनिता यः पृथिव्या इति प्रजापतिर्वै पृथिव्यै जनिता मा मा हिंसीत्प्रजापतिरिति। माश ७, ३, १, २०

कस्मै देवाय हविषा विधेमेति प्रजापतिर्वै कस्तस्मै हविषा विधेमेति - माश ७, ३, १, २०

१४३. प्रजापतिर्वै प्रजाः ससृजानो रिरिचान इवामन्यत । तस्मात्पराच्यः प्रजा आसुर्नास्य प्रजाः श्रियेऽन्नाद्याय तस्थिरे ...... स एतामेकादशिनीमपश्यत्स एकादशिन्येष्ट्वा प्रजापतिः पुनरात्मानमाप्याययत। माश ३, ९, १, १-२ ।।

१४४. प्रजापतिर्वै प्रजास्सिसृक्षमाणस्स द्वितीयं मिथुनं ना ऽ विन्दत, स एतद्रूपं कृत्वाङ्गुष्ठेनात्मानꣳ समभवत् , ततः प्रजा असृजत । काठ १३, ७ ।

वैश्वदेवग्रहः-- बृहदुक्षाय नम इति प्रजापतिर्वै बृहदुक्षः प्रजापतये नम इत्येवैतदाह -माश ४,४,१,१४

१४५. प्रजापतिर्वै प्रत्नः (बृहदुक्षः माश.) । जै ३,२८६; माश ४,४,१,१४ ।

१४६. प्रजापतिर्वै विप्रो देवा विप्रा बृहतो विपश्चित इति प्रजापतिर्वै बृहन्विपश्चित् । माश ६, ३, १, १६

१४७. प्रजापतिर्वै ब्रह्मा (+यज्ञस्य मै.) । मै १, ११, ७, ४,४, ५, काठ १४, ७; गो २,५,८ ।

१४८. प्र प्रायमग्निर्भरतस्य शृण्व इति । प्रजापतिर्वै भरतः स हीदꣳ  सर्वं बिभर्ति । माश ६, ८, १,१४

१४९. प्रजापतिर्वै भुवनस्य पतिः । तैसं ३, ४, ८, ६।

१५०. प्रजापतिर्वै भूतः । तै २,१, ९, ३ (तु. क ४८,१५; तै ३, ७,१,३, २,१)।।

उपांशुग्रहः -- मनस्त्वाष्टु इति प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुतामित्येवैतदाह - माश ४, १,१,२२

१५१. प्रजापतिर्वै मनः। कौ १०, १; २६, ३; तै ३, ७,१,२; माश ४, १,१,२२ सा १,१,१

(तु. माश ८, ५, २, २)।

१५२. प्रजापतये मनवे स्वाहेति । प्रजापतिर्वै मनुः स हीदꣳ  सर्वममनुत । माश ६, ६, १, १९

मूर्धा वय इति । प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति प्रजापतिरेव च्छन्दोऽभवत्.[१०] क्षत्रं वय इति । प्रजापतिर्वै क्षत्रं स वयोऽभवन्मयन्दं छन्द इति यद्वा अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव च्छन्दोऽभवत् - ११
विष्टम्भो वय इति । प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव च्छन्दोऽभवत् १२]। विश्वकर्मा वय इति । प्रजापतिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दोऽभवत् - ८.२.३.[१३]

१५३. प्रजापतिर्वै मूर्धा ( यज्ञः । गो., तै.)। गो २, २, १८, तै १, ३,१०, १०; माश ८,२,३,१०।

१५४. प्रजापतिर्वै यदग्रे व्याहरत् स सत्यमेव व्याहरद् एतद्वाव स त्रिर्व्याहरद् भूर्भुवस्व रित्येतद्वै वाचस्सत्यम् । काठ ८, ४ ।

१५५. युञ्जानः प्रथमं मन इति प्रजापतिर्वै युञ्जानः स मन एतस्मै कर्मणे ऽ युङ्क्त । माश ६, ३, १, १२।  

१५६. प्रजापतिर्वै रथन्तरम् (वसिष्ठः [कौ.)। कौ २५,२; २६, १५; जै १, २३१ ।।

१५७. प्रजापतिर्वैराजम् । तां १६, ५, १७ ।

१५८. वाचस्पतिर्वाजं नः स्वदतु स्वाहेति प्रजापतिर्वै वाचस्पतिरन्नं वाजः (वाक्पतिः [माश ३, १, ३, २२J)। माश ५, १,१, १६

वामदेव्यं मैत्रावरुणसाम भवति प्रजापतिर्वै वामदेव्यं प्राजापत्योऽश्वः - माश १३, ३, ३, ४;

१५९. प्रजापतिर्वै वामदेव्यम् ( वामदेवः [शांआ..)। जै १, २२९; माश १३, ३, ३, ४; शांआ १, २।

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या सा प्रतिष्ठैषा सा प्रथमा स्वयमातृण्णा …… तां वै प्रजापतिनोपदधाति । प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त ध्रुवासीति स्थिरासीत्येतदथो….. आस्तृता विश्वकर्मणेति प्रजापतिर्वै विश्वकर्मा - माश ७,४, २,५

१६०. प्रजापतिर्वै विश्वकर्मा । जै २,२३३; माश ७,४, २,५; ८,२,१, १०; ३,१३ ।

१६१. प्रजापतिर्वै विष्टम्भः माश ८, २, ३, १२ ।

१६२. प्रजापतिर्वै वृष्ट्या ईशे। तैसं २, १, ८, ५।

१६३. प्रजापतिर्वै व्योमा (व्योम [जै ३, ३०९/)। जै २,८८; माश ८, ४, १, ११ ।

१६४. प्रजापतिर्वै संवत्सरः पंचविंशः । शांआ १, १ (तु. जै १, १६७ )।

प्रजापतिर्वै सुपर्णो गरुत्मानेष सवितैतस्य प्रजापतिरनु धर्ममित्येतत् – माश १०.२.२.[४]

१६५. प्रजापतिर्वै सविता (सुपर्णो गरुत्मान् [माश.]) । तां १६, ५, १७; माश १०, २, २, ४ ।

१६६. प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीम् । ऐ ४, ७ ।

१६७. प्रजापतिर्वै स्वां दुहितरमध्यैदुषसं तस्य रेतः पराऽपतत् । ते देवा अभिसमगच्छन्त । मै ३,६, ५।

१६८. प्रजातिर्वै (°र्हि ।तां.1) स्वाराज्यम् । जै २. ८६; तां १९, १३,३, २२,१८,४ ।

प्रजापतिरग्निं चित्वाग्निरभवत्तद्यदेतमालभते तदेवाग्नेरन्तं पर्येतीते ..... हिरण्यगर्भवत्याऽऽघारमाघारयति प्रजापतिर्वै हिरण्यगर्भः - माश ६, २,२,५

१६९. प्रजापतिर्वै हिरण्यगर्भः (हिङ्कारः [तां.) । तैसं ५, ५.१, २; तां ६, ८,५; माश ६, २,२,५ ।

१७०. प्रजापतिर्ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम् । यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्येवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति । जै ३, ३०१॥

१७१. प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत सोऽग्निमेव मुखाज्जनयांचक्रे। माश २, २, ४, १

१७२. प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैवात्मा ह्ययं प्रजापतिर्वागेवादाभ्यः स यदंशुः गृहीत्वादाभ्यं गृह्णात्यात्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचम्प्रतिष्ठापयति । माश ११, ५, ९, १

१७३. वाजपेयः -- सारस्वत्योत्तमया प्रचरति । वाग्वै सरस्वती । तस्मात्प्राणानां वागुत्तमा । अथो प्रजापतावेव यज्ञं प्रतिष्ठापयति । प्रजापतिर्हि वाक् । अपन्नदती भवति । तस्मान्मनुष्याः सर्वां वाचं वदन्ति । तै १, ३, ४, ५

१७४. यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशः प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन्त्स योऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन पशुनाऽदधुरथास्यैतेन पुरोडाशेनात्मानं समस्कुर्वन्त्स यत्प्राजापत्यो भवति प्रजापतिर्ह्यात्मा द्वादशकपालो । माश ६,२,२,१२

१७५. प्रजापतिर्ह्येष भुवनेषु ज्येष्ठः । जै २,१४४ ।

१७६. प्रजापतिश्चतुस्त्रिꣳशो देवतानाम् । तां १७,११,३, २२,७,५।

१७७. प्रजापतिः संवत्सरः ( सदस्यः [गो.) । ऐ ४,२५; गो २, ५,४; जै २,५६ (तु. काठ १२,५)।

१७८. प्रजापतिः (+वै । मै ४,४,७, १०, ७, ६; गो २, २,१३, ५,८; जै १, १३२ ३४६; २, ६; ८८; ९७, ९९, १४७, १७५; ३१०; ३८६, ३, ३६; तां २, १०, ५, १७,९,४; तै १, ५, १०, ६) सप्तदशः। तैसं ७,१,१,६; मै १, ११, १०, ४,४, १; काठ १४, ४, २६, ४,

३३, ८, ३४, ९।

१७९. प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोममुदजयत् । तैसं १,७,११,२।

१८०. प्रजापतिः सम्भ्रियमाणः (प्रवर्ग्यः)। तैआ ५, ११, १ ।

१८१. प्रजापतिः सविता भूत्वा प्रजा असृजत। तै १,६,४,१।

१८२. प्रजापतिः साम (+स्वरः [ष.)। तैसं ३, ३,२,१; ष ३, ७ ॥

१८३. प्रजापतिः स्वरसामानः। कौ २४,४,५,९ ।

१८४. प्रजापतिः स्वर्गस्य लोकस्याभिनेता (°भिनयिता [जै २,९९ ) जै १.३४६

१८५. प्रजापतिः स्वर्गों लोकः । श्रीस्तत् । जै २,१९५।

१८६. प्रजापतेः पुरुषं प्रतिजगृहुषस्सप्तममिन्द्रियस्यापाक्रामत् । काठ ९, १२ ।

१८७. प्रजापते त्वं निधिपाः पुराणो देवानां पिता जनिता प्रजानाम् । पतिर्विश्वस्य जगतः परस्पा हविर्नो देव विहवे जुषस्व । मै ४,१४,१; तै २,८,१,३।।

१८८. प्रजापतेरक्ष्यश्वयत् । तत् परापतत् । तदपः प्राविशत् । ततोऽश्वस्समभवत् । यदश्वयत् तस्मादश्वः । जै २,२६८ (तु. तैसं. ५,३,१२,१; मै १, ६,४)।

१८९. प्रजापतेरक्ष्यश्वयत् । तत् परापतत् । सोऽकामयत पुनर्मा चक्षुराविशेदिति। स एतत् (शैशवम् ) सामापश्यत् । तेनास्तुत । ततो वै तं चक्षुः पुनराविशत् । अश्व एव शुचिर्भूत्वैनं पुनराविशत् ! तज्ज्योतिर्वै चक्षुः। जै ३,१०२।।

१९०. अग्निहोत्रम् -- अग्नेः पूर्वाहुतिः । प्रजापतेरुत्तरा । ऐन्द्र ꣳ हुतम् - तै २,१,७,१

१९१. प्रजापते रेतः (असि)। मै ४,९,१।।

१९२. प्रजापते रोहिणी (नक्षत्रम्) । तै १,५,१,१ ।

१९३. प्रजापतेर्वा आमहीयवम् ( इदं सर्वम् [जै २,१९३]) । जै २,१९४ ।

१९४. प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकः । मै ४, ५,३; ऐ२,१७ ॥

१९५. प्रजापतेर्वा एतदुदरं यत्सदः। मै ३,८,९; जै १,७१; तां ६,४,११ ।

१९६. प्रजापतेर्वा एतद्रूपं यत्सक्तवः । तै ३,८,१४,५ ।

१९७. प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववालाः । तैसं ६,२,१,५ ।

१९८. प्रजापतेर्वा एतानि श्मश्रूणि यद्वेदः । तै ३,३,९,११ ।

१९९, प्रजापतेर्वाऽ एतेऽ अन्धसी यत्सोमश्च सुरा च.... सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः । माश ५,१,२,१०

२००. प्रजापतेर्वा एतौ प्राणापानौ यदुत्सेधनिषेधौ। जै ३,२८९ ।

२०१. प्रजापतेर्वा एतौ स्तनौ, यज्ञमस्य (प्रजापतेः ) देवा उपजीवन्ति वर्षं मनुष्याः ।

मै १,६,५॥

२०२. प्रजापतेर्वा एष स्तनो यद् वल्मीकः । मै १,६,३ ।

२०३. प्रजापतेर्विभान्नाम लोकः । तैसं १,६,५,१।

२०४, प्रजापतेर्ह वै प्रजाः ससृजानस्य पर्वाणि विसस्रꣳ सुः । स वै संवत्सर एव प्रजापतिस्तस्यैतानि पर्वाण्यहोरात्रयोः सन्धी पौर्णमासी चामावास्या चऽर्त्तुमुखानि । माश १,६,३,३५-३६ ।

२०५. प्रजापतेस्त्रयस्त्रिꣳशद् दुहितर आसन् , ताः सोमाय राज्ञेऽददात् , तासाꣳ  रोहिणीमुपैत्, ता ईर्ष्यन्तीः पुनरगच्छन् । तैसं २,३,५,१ ।

२०६. प्रजापतौ त्वा मनसि जुहोमि। तैसं ३,१,२,२ ।

प्रजापतिरेवेमांल्लोकान्त्सृष्ट्वा पृथिव्यां प्रत्यतिष्ठत्तस्मा इमा ओषधयोऽन्नमपच्यन्त तदाश्नात्स गर्भ्यभवत्स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत ये ऽवाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा इत्यतो यतमथाऽसृजत तथाऽसृजत प्रजापतिस्त्वेवेदं सर्वमसृजत यदिदं किं च – माश ६.१.२.[११]

२०७. प्रजाः सृष्ट्वा ( प्रजापतिः ) सर्वमाजिमित्वा व्यस्रंसत । माश ६,१,२,१२

यो वै स प्रजापतिरासीदेष स स्रुवः प्राणो वै स्रुवः प्राणः प्रजापतिरथ या सा वागासीदेषा सा स्रुग्योषा वै वाग्योषा स्रुग् - माश ६ ३.१.९

स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै प्रजापतिः प्रजापतिमेवैतदुपदधाति - ८.४.१.[४]

२०८. प्राणः (+प्राणा उ वै [माश ८,४,१,४]) प्रजापतिः। माश ६ ३.१.९ ।

पञ्च ह त्वेव तानि पात्राणि । यानीमाः प्रजा अनु प्रजायन्ते...... एकं ह त्वेव तत्पात्रम् । यदिमाः प्रजा अनु प्रजायन्त उपांशुपात्रमेव प्राणो ह्युपांशुः प्राणो हि प्रजापतिः प्रजापतिं ह्येवेदं सर्वमनु - ४.५.५.[१३]

२०९. प्राणो हि प्रजापतिः । प्रजापतिꣳ  ह्येवेदꣳ  सर्वमनु (प्रजायते)। माश ४,५,५,१३।

२१०. प्रादेशमात्रीः समिधो भवन्ति । एतावान् ह्यात्मा प्रजापतिना संमितः । क ६,५ ।

२११. बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मतीं जुहोतु । तैसं ३,३,१०,१।

२१२. ब्रह्ममयो हिरण्यमयोऽमृतः प्रजापतिस्समभवत् । एषैव विद्युत् । स एष एव यो वेदः। योर्ध्वा विद्युत् तानि सामानि, या तिरश्ची ता ऋचो यदभीक्ष्णं मन्मलायति तद् यजुः । जै ३, ३४० ।

२१३. ते वै प्राजापत्या भवन्ति ब्रह्म वै प्रजापतिर्ब्राह्मो हि प्रजापतिस्तस्मात्प्राजापत्या भवन्ति - १३.६.२.[८]

२१४. मन इव वै (हि तैसं., तै.J) प्रजापतिः । तैसं २, ५,११,५; काठ ३१,१५; ३५, १७, क ४८, १५; जै २,७७; १९५; तै २, २,१,२ ( तु. जै २, ९, ४५; ४७; १७४; तै ३,

७, १,२)।

वाक् च मनश् चार्तीयेताम् अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस् तौ प्रजापतिम् प्रश्नम् ऐताम् । सो ऽब्रवीत्  प्रजापतिः । दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत् तस्मान् मनसा प्रजापतये जुह्वति मन इव हि प्रजापतिः - तैसं २,५,११,५

२१५. मनसा प्रजापतये जुह्वति । तैसं २,५,११,५।

२१६. मनसा वा इमां (पृथिवीम् ) प्रजापति: पर्यगृह्णात् । मै १,८७ ।

२१७. मनसा वै प्रजापतिर्यज्ञमतनुत । मै १,४,१०; काठ ३२,७।

२१८. महद्रूपो वै प्रजापतिः । जै २,१२ ।।

२१९. इमे द्यावापृथिवी विश्वरूपे इति द्यावापृथिवी हि प्रजापतिरा मा गन्तां पितरा मातरा चेति मातेव च हि पितेव च प्रजापतिरा मा सोमो ऽअमृतत्वेन गम्यादिति सोमो हि प्रजापतिः - माश ५,१,५,२६

२२०. मूर्धा वयः, प्रजापतिश्छन्दः। तैसं ४,३,५,२; मे २,८,२।

२२१. य एवं विद्वान् सुरां पिबति, प्रजापतेर्वा एषा तनूर्वीर्यं प्रजापतिर् वीर्यमेवास्मिन् दधाति । काठ १२,१२ ।

२२२. ऽथ य इन्द्र स्सा वागथ यः प्रजापतिस्तन्मनोऽन्नमेव चतुर्थः पादः- जैउ १,११,१,२

२२३. यच्छ्यैतेन (साम्ना) हिङ्करोति प्रजापतिरेव भूत्वा प्रजा अभिजिघ्रति । तां ७,१०,१६ ।

किंदेवत्यान्याज्यानीति प्राजापत्यानीति ह ब्रूयादनिरुक्तो वै प्रजापतिरनिरुक्तान्याज्यानि तानि हैतानि यजमानदेवत्यान्येव यजमानो ह्येव स्वे यज्ञे प्रजापतिः - माश १,६,१,२०

२२४. यजमानो वै (+ह्येव स्वे यज्ञे [माश.) प्रजापतिः । मै ३,७,४ माश १,६,१,२० ।

कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतम स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति – माश ११.६.३.[९]

२२५. यज्ञः (°ज्ञ उ वै ।कौ., तै.) प्रजापतिः । तैसं ३,२,३,३; मै १,१०,५, ३,७,९, ४,४,१०, ६,६; काठ २२, १; २३, २; क ३५,८; कौ १०, १, १३, १; २५,११, २६, ३; तै ३,३,७,३; माश ११,६,३,९

२२६. यज्ञो वै प्रजापतिः (+ यदेता आप्रियो भवन्ति यज्ञमेवैताभिर्यजमाना आप्रीणीते [मै ३,९, ६])। तैसं २,५,७,३, ५,१,८,३; ७,५,७,४; मै ३,६,५; ४,७,८; काठसंक १४१ : ६ ।

२२७. यदुद्यति सूर्ये क्रियत एतद्वै प्रजापते रूपं यर्ह्येष उदेति सर्वा वा एतं प्रजाः

प्रतिनन्दन्ति ।..... यावतीर्ह वै कियतीश्च प्रजा वाचं वदन्ति ता एनमेकधान्नाद्यायाभिसमावर्तन्ते  काठ ३७,१

२२८. यान्वै तान्त्सप्त पुरुषान् एकं पुरुषमकुर्वन्त्स प्रजापतिरभवत्स प्रजा असृजत स प्रजाः सृष्ट्वोर्ध्व उदक्रामत्स एतं लोकमगच्छद्यत्रैष एतत्तपति । माश १०,२,२,१

२२९. या (प्रजापतेर्दुहिता) रोहित् (रक्तवर्णा मृगी) सा रोहिणी (अभूत् )। ऐ ३,३३ । २३०. यावान्वाऽएकः प्रव्याधस्तावांस्तिर्यङ् प्रजापतिरथ यावत्सप्तदश प्रव्याधास्तावानन्वङ् प्रजापतिः । माश ५.१,५,१३

२३१. यावान्वै प्रजापतिरूर्ध्वस्तावाꣳ  स्तिर्यङ् । तां १८,६,२ ।

२३२. यासां प्रजापतिरुदाजतायुर्नाम रूपं पशूनामपराह्णं धाम पश्यमानः । मै ४, २,११ ।

२३३. योनिर्वै प्रजापतिः । मै २,५,१॥

२३४. सावित्रं ह स्मैतं पूर्वे पशुमालभन्ते। अथैतर्हि प्राजापत्यम्। यो ह्येव सविता स प्रजापतिरिति वदन्तः।। गो १, ५, २२; माश १२, ३,५, १

२३५. रथोऽश्वैः प्रजापतये समनमद् भूतेभ्यः समनमत्। तैसं ७,५,२३,२ ।

२३६. रूपं वै प्रजापतिः ....नाम वै प्रजापतिः । तै २,२,७,१ ।

प्रजापतिः प्रजा असृजत । ताः सृष्टाः समश्लिष्यन् । ता रूपेणानुप्राविशत् । तस्मादाहुः । रूपं वै प्रजापतिरिति । ता नाम्नानुप्राविशत् । तस्मादाहुः । नाम वै प्रजापतिरिति । तस्मादप्यामित्रौ संगत्य । नाम्ना चेद्ध्वयेते । मित्रमेव भवतः । - तै २,२,७,१

२३७. अग्निमभ्यादधाति रूपमेव तत्प्रजापतिर्हिरण्यमन्तत आत्मनो ऽकुरुत.... तस्मादाहुर्हिरण्मयः प्रजापतिरिति । माश १०,१,४,९

२३८. रोहिणी देव्युदगात् पुरस्तात् ..... प्रजापतिꣳ  हविषा वर्द्धयन्ती। तै ३,१,१,२ । २३९. रोहिणी नक्षत्रं, प्रजापतिर्देवता। मै २,१३,२० ।

२४०. लोमशं वै नामैतत् प्रजापतेच्छन्दो लोमशाः पशवः प्रजायन्ते । काठ २२, १

(तु. तैसं ५,१,८,४ )।

२४१. वयुनाविदित्येष ( प्रजापतिः) हीदं वयुनमविन्दत् । माश ६,३,१,१६ ।

२४२, वाग्वा अनुष्टुप् , प्रजापतिः पङ्क्तिर्वाचि वा एतत् प्रजापतिमप्यस्राट् प्रजननाय, तन्मिथुनम् । मै २,३,७

स ऐक्षत प्रजापतिः । अन्नादं वा इममात्मनोऽजीजने यदग्निं न वा इहमदन्यदन्नमस्ति यं वा अयं नाद्यादिति ..... तस्य भीतस्य स्वो महिमापचक्राम वाग्वा अस्य स्वो महिमा वागस्यापचक्राम  - माश २.२,४,४

२४३. वाग्वाऽ अस्य (प्रजापतेः) स्वो महिमा। माश २.२,४,४ (तु. माश १,४,२.१७)

अनेन ह त्वेवाजाम्युपांश्वाज्यस्य यजत्युच्चैः पुरोडाशस्य स यदुपांशु तत्प्राजापत्यं रूपं तस्मात्तस्यानुष्टुभमनुवाक्यामन्वाह वाग्घ्यनुष्टुब्वाग्घि प्रजापतिः - माश १.६.३.[२७]

वाग्वै प्रजापतिरेषा वै परमा वाग्या सप्तदशानां दुन्दुभीनां परमामेवैतद्वाचं परमं प्रजापतिमुज्जयति सप्तदश भवन्ति सप्तदशो वै प्रजापतिः - माश ५,१,५,६

वाग्वा अनुष्टुब्वाग्वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै - माश १३,४,१,१५

२४४. वाग्वै ( वाग्घि {माश १,६,३,२७]) प्रजापति: । माश ५,१,५,६, १३,४,१,१५।

यावान् वै प्रजापतिरूर्ध्वस्तावांस्तिर्यङ्। यावन्त इमे लोका ऊर्ध्वास्तावन्तस्तिर्यञ्चः।
वाजपेययाजी वाव प्रजापतिमाप्नोति। यत् सप्तदश स्तोत्राणि तेनोर्ध्वमप्नोति यत् सर्वः सप्तदशस्तेन तिर्यञ्चम्। तस्य नानावीर्याणि सवनानि। अनिरुक्तं प्रातःसवनं वाजवन्माध्यन्दिनं सवनं चित्रवत् तृतीयसवनम्। यदनिरुक्तं प्रातःसवनं भवत्यनिरुक्तो वै प्रजापतिः प्रजापतिमेवाप्नोति। यद्वाजवन्माध्यन्दिनं सवनं अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै। यच्चित्रवत् तृतीयसवनं स्वर्गस्य लोकस्य समष्ट्यै - तां १८,६,४

२४५. वाजपेययाजी वाव प्रजापतिमाप्नोति । तां १८,६,४ ।।

२४६. वायुर्ह्येव प्रजापतिस्तदुक्तमृषिणा पवमानः प्रजापतिरिति। ऐ ४,२६ ।

२४७. व्युष्टायां पुरा सूर्यस्योदेतोरनुब्रूयादेष हि प्रजापतेर्लोकः। मै ४,५,३ ।

२४८. शरीरे प्रजापतिः । शांआ ६,२; कौउ ४,२।।

२४९. षष्ठायतनो वै प्रजापतिर्दैवतानाम् । जै २,३४८; ३,१३६ ।

२५०. स (प्रजापतिः ) आत्मन्नाज्यमधत्त । तैसं २,६,३,१ ।

२५१. स (प्रजापतिः ) उदरादेव मध्यात् सप्तदशं स्तोममसृजत जगती छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम् । जै १,६९ ।

२५२. स ( प्रजापतिः) उ वाव भुवनस्य गोपाः। जैउ ३,१,२,११।

२५३. स ( प्रजापतिः ) एतां ब्राह्मणस्पत्यां प्रतिपदमपश्यत् । तया ब्रह्मण्वतीः प्रजा असृजत । ता अस्य सृष्टा न पराभवन् । जै २,१८५ ।

२५४. न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुमिमान्त्सप्त पुरुषानेकम्पुरुषं करवामेति त एतान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्यदूर्ध्वं नाभेस्तौ द्वौ समौब्जन्यदवाङ्नाभेस्तौ द्वौ पक्षः पुरुषः पक्षः पुरुषः प्रतिष्ठैक आसीत् । अथ यैतेषां सप्तानां पुरुषाणां श्रीः । यो रस आसीत्तमूर्ध्वं समुदौहंस्तदस्यशिरोऽभवद्यच्छ्रियं समुदौहंस्तस्माच्छिरस्तस्मिन्नेतस्मिन्प्राणा अश्रयन्त तस्माद्वेवैतच्छिरोऽथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियोऽथ यत्सर्वस्मिन्नश्रयन्त तस्मादु शरीरम्  । स एव पुरुषः प्रजापतिरभवत् । स यः स पुरुषः प्रजापतिरभवदयमेव स योऽयमग्निश्चीयते   माश ६,१,१,५।।

२५५. स ( संवत्सरः) एव प्रजापतिस्तस्य मासा एव सहदीक्षिणः । तां १०,३,६ । २५६ स (प्रजापतिः ) एवास्मिन् ( यजमाने ) आयुर्दधाति । तैसं २,३,२,१ ।

२५७. स एवैष प्रजापतिस्सप्तदशोऽन्नादस्तोमोऽभवत् । जै ३,३२४ ।

२५८. स एष पिता पुत्रः । यदेषोऽग्निमसृजत तेनैषोऽग्नेः पिता यदेतमग्निः समदधात्तेनैतस्याग्निः पिता यदेष देवानसृजत तेनैष देवानां पिता यदेतं देवाः समदधुस्तेनैतस्य देवाः पितरः । उभयं हैतद्भवति । पिता च पुत्रश्च प्रजापतिश्चाग्निश्चाग्निश्च प्रजापतिश्च प्रजापतिश्च देवाश्च प्रजापतिश्च य एवं वेद -माश ६,१,२,२६

२५९, स एष प्रजापतिरेव संवत्सरः। कौ ६,१५।

२६०. स एष वायुः प्रजापतिरस्मिंस्त्रैष्टुभे ऽन्तरिक्षे समन्तं पर्यक्नः। माश ८,३,४,१५ ।

२६१. स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते। माश १४,४,३,२२ (तु.

षोडशकलः प्रजापतिः प्रजापतिरग्निरात्मंसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति - माश ७,२,२,१७  ।

२६२. स ( प्रजापतिः ) ऐक्षत किं नु तद्रूपं कुर्वीय यन् मेऽन्यो नाभ्यारोहेदिति । सोऽजः पृश्निरभवत् । तस्मादजे पृश्निं नाधिगच्छाम । जै ३, ३४९ ।।

२६३. स (प्रजापतिः ) ऐक्षत यन्निरुक्तमाहरिष्याम्यसुरा मे यज्ञꣳ हनिष्यन्तीति सोऽनिरुक्तम् (परोक्षम् ) आहरत् । तां १८,१,३ ।

२६४. संवत्सरः प्रजापतिः (+यज्ञः [जै.)। मै १,१०,८; काठ १२,५; ऐ १,१, १३, २८, २,१७; गो २, ३,८; ६,१; जै १,१३५, २,१११; ३०४; तां १६,४,१२; तै १,४,१०,१० ।

२६५. संवत्सरं पितरं प्रजापतिं प्रीणयन्ति ( यजमानाः), स एनान् प्रीतः प्रीणाति । जै २,३७१।

२६६. संवत्सरो यज्ञः (+प्रजापतिः (माश.J)। मै ४,६,६; माश २,२,२,४ ।

२६७. संवत्सरो वै प्रजापतिः । माश २,३,३,१८, ३,२,२,४, ५,१,२,९

२६८. संवत्सरो वै प्रजापतिरेकशतविधः । तस्याहोरात्राण्यर्धमासा मासा ऋतवः षष्टिर्मासस्याहोरात्राणि मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते । चतुर्विꣳ शतिरर्धमासास्त्रयोदश मासास्त्रय ऋतवस्ताः शतविधाः संवत्सर एवैकशततमी विधा। माश १०,२,६,१  

२६९. स (प्रजापतिः) तूष्णीं मनसाध्यायत्तस्य यन्मनस्यासीत्तद् बृहत्समभवत् । स आदधीत गर्भो वै मे ऽयमन्तर्हितस्तं वाचा प्रजनया इति । स वाचं व्यसृजत । तां ७,६,१-३ ।

२७०. सत्यꣳ  हि प्रजापतिः। माश ४,२,१,२६ ।

२७१. स (प्रजापतिः ) दशधात्मानं विधाय मिथुनं कृत्वा स आयतनमैच्छत् । स त्रिवृतमेवायतनमचायत् प्राणान् । काठ ९,११ ।

२७२. स (प्रजापतिः) दशधात्मानं व्यधत्त, तस्य चित्तिस्स्रुगासीञ्चित्तमाज्यं वाग्वेदिराधीतं बर्हिः, केतो अग्निर्विज्ञातमग्निद् (ग्नीद् !मै १, ९,१.) वाचस्पतिर्होता मन उपवक्ता प्राणो हविः, सामाध्वर्युः। काठ ९,११।।

२७३. सप्तदशः प्रजापतिः। तैसं ६,२,१०,६, ७,३,८,२; काठ १४, ७; जै १, १९३; २, ९०; तै १,३,३,२ (तु. मै १, ११, ६)।

२७४. सप्तदशारत्निः कार्यस्त्रयोदशेन प्रजापतिना संमितः । मै ३,९,२ ।

२७५, सप्तदशो वै प्रजापतिः (+द्वादश मासाः पंचर्तवो हेमन्त शिशिरयोः समासेन तावान्संवत्सरः ऐ १,१])। मै ३,८,९; ऐ १,१६, ४,२६; कौ ८,२; १०, ६, १६,४; गो २,१,१९; जै २.३४९; माश १, ५,२,१७, ५, १,२,११।

२७६. सप्तविधो वा अग्रे प्रजापतिरसृज्यत स आत्मानं विदधान ऐत्स एकशतविधेऽतिष्ठत। माश १०,२,३,१८

२७७. स प्रजापतिः पुष्करपर्णे वातो भूतो ऽलेलीयत । क ३५,३ ।

२७८. स ( यजमानः)....''प्रजापतिरेव भूत्वा प्रजायते। तै २,२,१,२ ।

२७९. स (प्रजापतिः) बाहुभ्यामेवोरसः पञ्चदशं स्तोममसृजत त्रिष्टुभं छन्दो बृहत् सामेन्द्रं देवतां राजन्यं मनुष्यमश्वं पशुम् । जै १,६८ ।

२८०. समुद्रं वै नामैतत् प्रजापतेश्छन्दः । क ३१, ६ ।

२८१. स यः स प्रजापतिर्व्यस्रꣳ सत । अयमेव स यो ऽयमग्निश्चीयते ऽथ या अस्मात्ताः प्रजा मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकाः । माश ८, २, २,६

२८२. स योऽयं (वायुः) पवते स एष एव प्रजापतिः । जैउ १, ११, २, ३ ।

अष्टौ वसवः । एकादश रुद्रा द्वादशादित्या इमे एव द्यावापृथिवी त्रयस्त्रिंश्यौ त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तदेनं प्रजापतिं करोत्येतद्वा अस्त्येतद्ध्यमृतं – माश ४,५,७,२

एकादशिनी वा इदं सर्वं प्रजापतिर्ह्येकादशिनी सर्वं हि प्रजापतिः सर्वं पुरुषमेधः – माश १३, ६,१,६

२८३. सर्वं वै (हि [माश १३,६, १, ६]) प्रजापतिः। माश १, ३, ५,१०, ४,५,७,२; १३, ६,१,६; कौ ६,१५, २५,१२; गो २,१,२६ (तु. काठ ३३, ८; माश ५,१,१,४; १०, २, ३,१८)।

२८४जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति । माश ६, २,१, ३०

२८५. सर्वा वा अन्या देवता यातयाम्नीः, प्रजापतिरेवायातयामा । मै ४,८,९ ।

२८६. सर्वेषामेवैतत्पशूनां मेधेन संवत्सर पितरं प्रजापतिं प्रीणयन्ति । स एनान् प्रीतः प्रीणाति । जै २, ३७१ ।

२८७. स ( प्रजापतिः) वाचमयच्छत्स संवत्सरस्य परस्ताद्व्याहरद् द्वादशकृत्वः । ऐ २,३३ ।

२८८. सविंशो (सविता [जै १,६]) वै प्रजापतिः । जै १,६; २९ ।

२८९. स ( प्रजापती रुद्रेण ) विद्ध ऊर्ध्वं उदप्रपतत्तमेतं मृग (मृगशीर्षनक्षत्रम् ) इत्याचक्षते । ऐ ३,३३ ।

२९०, स वै यज्ञ एव प्रजापतिः । माश १, ७, ४, ४ ।

२९१. स (प्रजापतिः ) संवत्सरे व्याजिहीर्षत् । माश ११, १, ६,३। ।

२९२. स (प्रजापतिः ) सर्वाणि भूतानि सृष्ट्वा रिरिचान इव मेने स मृत्योर्बिभयांचकार । माश १०, ४, २, २।

२९३. स (प्रजापतिः ) हैवं षोडशधाऽऽत्मानं विकृत्य सार्धं समैत् । तद्यत् सार्धं समैत् तत्साम्नस्सामत्वम् । जैउ १, १५, ३,७ ।

२९४. स हैष भूरेव नाम यज्ञक्रतुः एतेन ह वै यज्ञेनेष्ट्वा प्रजापतिरभवत् । यदभवत् तस्माद् भूः । जै २, १४७ ।

२९५. सा या सहस्रतम्यास विद्युद्धैव सा भूत्वा प्रजापतिं विवेश । जै २, २६५ । २९६. सा (सीता सावित्री) ह पितरं प्रजापतिमुपससार । तꣳ होवाच । नमस्ते अस्तु भगवः । ते २, ३, १०, १ ।

२९७. साहस्रः ( °स्रो वै । मै.) प्रजापतिः। तैसं ५, २,८,३, ४,२,४; मै ३,३,४ ।

२९८. साहस्रवता प्रोक्षति..... प्रजापतेराप्त्यै। तैसं ५,४,२,४ ।

२९९. सोऽब्रवीद् (प्रजापतिः ) अनिरुक्तं साम्नो वृणे स्वर्ग्यमिति । जैउ १, १६,३, ६ ।

३००. सोमो वै प्रजापतिः पशुर्वै प्रत्यक्षं सोमस्तत्प्रत्यक्षं प्रजापतिमुज्जयति। माश ५, १, ३, ७, ५,२६ ।

३०१. स्वरान्तेन वै त्र्यहेण प्रजापतिर्मृत्योरात्मानमत्रायत, निधनान्तेन प्रजाम् , इलान्तेन पशून् । एतावद् वावास्ति यदात्मा प्रजा पशवः । जै ३,३११।।

३०२. हस्त ( नक्षत्रम् ) एवास्य (नक्षत्रियस्य प्रजापतेः ) हस्तः । तै १, ५, २, २ । ३०३. हिंकारवद्भिर्वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यं प्रायच्छत् । जै ३, २१४ ॥

[ति- अंशु- माश ४.१.१.२ १,

माश ४.६.१.१., ११.५.९.१  ४;

अग्नि- काठ २२.७, १०  ६१;

माश २.५.१.८, ३.९.१.६  १८३,

मै ३.४.६, काठ ८.५  २०८,

माश ६.२.१.२३, ३०,  ६.५.३.९, ७.२.२.१७,  ५७७,

माश ६.२.३.१ – २ ५७८,

तैसं ५.६.९.२, माश ६.५.३.७, ६.८.१.४  ५७९,

क ३.१२  ५८१;

तै १.२.२.२७  ६९४;

मै १.८.१  ७४८;

जैउ १.१६.२.५  ७५८;

काठ ७.५  ७५९;

अग्निचयन काठ २२.८, क ३५.२  ३;

अग्निष्टोम- जै १.३१४ ३६;

अथर्वन्- गो १.१.४  ९,

तैसं ५.६.६.३, मै ३.१.५, काठ १९.४, क ३०.२   १३;

अनिरुक्त- मै ३.६.५, ऐ ६.२०, जै १.६०, तां १.८.६, १.८.८, तै १.३.८.५, माश १.१.१.१३, १.६.१.२०, ६.२.२.२१, ऐआ १.२.२ (तु. काठ १४.१०) ५;

अनुमति- तैआ ३.९.२  १२;

अनुष्टुभ- काठ २३.२, क ३५.८  १८,

जै १.२३९ ३८,

तैसं ३.४.९.७ , जै १.२९०, तां ४.८.९ ४९;

अन्न- माश ५.१.३.७ (तु. ७.१.२.४)  ३०,

तैआ ५.११.६  ८९;

अन्नाद- तै ३.८.७.१  ४;

अप् तैआ १.२३.१ ९३,

मै १.६.३ १५२:

काठ २१.७  १९७;

अभीवर्त्त- जै २.३८०  ४;

अमावास्या- मै १.६.९ १९;

अमृत माश ६.३.१.१७  ३६;

अर्धमास- माश १.७.२.२२ १३;

अवि- माश ७.५.२.६  १४;

अश्रुश्वेव (प्रजापतेः) अश्वोऽजायत। —काठ.संक १७.७  ,

काठ २४.८, क ३८.१ ८,

मै १.६.१२ ६४,

तैसं ५.३.१२.१, तां २१.४.२, तै १.१.५.४ ६५,

मै १.६.४ ६६;

अश्वमेध- माश १३.२.२.१३, १३.४.१.१५ १९;

असुर- माश ११.१.६.७ ७०,

तै २.२.९.५, २.२.९.८  ७७;

अहोरात्र- जै २.२३८ २०;

आग्रयण- तैसं ७.२.८.४, मै ४.६.४, ४.७.४, ४.८.८, काठ २७.९, क ४४.९  ११; आचार्य- आचार्यो ब्रह्मचारिणः प्रजापतिः। काठ.संक ५१.६, १३८.२३१;

१आज्य- माश १.६.१.२०  २४;

आत्मन्- माश ४.२.५.३ २,

१५;

आदित्य- तैसं ५.७.१.३, काठ २२.८ ४४;

काठ १२.६ १८२,

मै २.३.३ २७८,

जै २.१५ २७९,

ये वै तमादित्यं पुरुषं वेदयन्ते स इन्द्र स प्रजापतिः स ब्रह्मा इति। काठसंक १३८.२०  ३१८:

माश ६.१.२.४ ३४८;

मै ४.२.४ आयुस्- ४५;

मै ३.९.१ आहवनीय- २४;

शांआ १.१ इन्द्र- ३९,

मै ४.२.९ ८५,

जै १.८ २२७,

माश २.३.१.७ ३३१;

काठ ३३.४, तै १.२.२.५ ३५७;

शांआ ३.३, कौउ १.३ इन्द्र-प्रजापति-;

माश ७.४.१.३९ उदुम्बर-१;

तां ७.१०.१६ , उद्गातृ- १०;

तैसं ६.५.८.६, जै १.७०, १.७२, १.२५९, माश ४.३.२.३ १६;

तै ३.८.२२.३, तैआ ३.८.२ उद्गीथ- ६;

मै ४.२.१२ उषस्- ७-१०;

ऐ ३.३३

माश १.७.४.१

जै ३.२६२-२६३

जै १.२१९  ऊर्ध्व-सद्मन्-;

मै २.१२.२ ऋक्साम- ७,

तैसं ३.४.७.१, क २९.३ ८;

माश ५.२.५.१७ ऋषभ- १०;

तै ३.८.१६.१ एक-;

ऐ १.३० एकविंश-२०,

जै १.६९ ३७,

तै ३.८.२.३, ३.९.१८.२, माश १३.३.६.७ ओदन-- ४;

मै ४.१.२ ओषधि ६४;

माश २.५.२.१३ क- २-५,

को नामासीति प्रजापतिर्वै को नाम – काठसंक १३८.५ (तु. काठसंक ४७.२)

को वै प्रजापतिः। काठसंक ४८.१, गो २.६.३, शांआ २.१

तैसं १.६.८.५, १.७.६.६, मै १.१०.१०, ऐ २.३८, ६.२१, कौ ५.४, २४.४, २४.५, २४.९, गो २.१.२२, जै १.२९०, १.३२७, २.२३१, तां ७.८.३, तै २.२.५.५, माश ६.४.३.४, ७.३.१.२०, जैउ ३.१.२.१०

ऐ ३.२१ ८;

मै ४.६.३ कनीनिका-;

काठ ८.१, क ६.६ कृत्तिका-८;

मै १.४.१४, १.४.१५ क्रतु-४;

जै ३.३४ क्षत्र- २२,

माश ८.२.३.११ ६३,

जै ३.३२४ गायत्री- २;

कौ २७.४ गार्हपत्य- १६;

जै ३.३७४ (तु. जै १.३५३) गृहपति- ६;

मै २.१३.१४ , क ३९.४ गो- ३०;

मै ३.१४.११ गोमृग- ३,

मै ४.१.१२ घृत- १२;

तां १३.११.१८ घृतश्च्युन्निधन- २,

मै ४.६.३ चक्षुस् ५३;

तै २.२.३.५ चतुर्होतृ- २०;

मै ४.४.१० चतुस्त्रिंश- ३;

माश ६.२.२.१६ चन्द्र- २,

जै ३.३५१ चन्द्रमस्- ४,

जै २.२६२ ७७;

काठ २३.१, क ३५.७, माश ३.१.३.२२ चित्पति- १;

मै ४.५.३, ४.७.५, कौ ७.९, ११.८, १७.२ छन्दस्- ८४;

ऐ २.१८ ८५;

माश १३.२.२.१४ जमदग्नि- ८;

तैसं ३.४.६.१ जय- ३;

मै १.३.३५ ज्योतिष्मत्- २;

जै २.९ तत- १;

तैसं ७.४.३.३, जै २.१४७ त्रयस्त्रिंश- २०;

मै ३.९.२ त्रयोदश- २;

जै १.६८ त्रिवृत्४९;

काठ ७.१० त्वष्टृ- १५;

माश २.४.४.२ दक्ष-७;

मै १.९.५, १.९.६, काठ ९.१३, तै २.२.१.१, २.२.३.२, २.२.८.५, २.२.९.३, तैआ ३.७.४ दशहोतृ- ६;

तै २.३.५.६  ७;

जै ३.८ दशाह- १;

माश १.७.४.१ (तु. ऐ ३.३३) दिव्- १२६,

तैसं ४.४.६.१  १२७;

मै ४.९.२३ दिश्- ३५,

जै १.८९ ४५;

माश ६.८.१.४ देव- ३०,

जै १.८ ११७,

जै २.३७१ १५२,

ऐआ २.१.३ १५३,

माश ६.३.१.१६ २३९;

काठ ३७.७ देवता- १६,

जै २.१७४ २६,

तैसं २.१.४.३, ३.४.३.४, ३.५.९.३, ७.५.६.३, ज2 १.३४२, तै ३.३.७.३ २८,

जै २.३४९ ३३;

माश ५.१.५.२६ द्यावापृथिवी- २१;

काठ २८.१०, क ४५.१, माश ४.३.१.६, ४.५.५.११ द्रोणकलश५

तैसं ३.२.१.३

मै ४.८.८-७;

तैसं ७.२.९.३ द्वादशरात्र-१;

जै ३.३८६ द्वादशाह- ६;

जै ३.७ १७;

जै ३.३७२ १९;

माश ९.५.१.३८ धातृ- १६,

मै ४.२.१४ धूम्र-;

मै २.२.८, काठ ११.३ नक्षत्र- २२;

जैउ १.१८.३.९ निधन- ७;

माश ६.७.४.५ नृ-चक्षस्- २;

माश ६.७.४.३, ५ नृ-मणस्-;

तैसं ५.१.९.२, ५.४.७.६ न्यून- २;

जै २.१०, २.१४, ऐआ १.१.४, पञ्चविंश- १०,

तैसं ७.१.१०.४ (तु. तैसं ७.५.८.३) १३;

नीश ९.५.१.५६ पयस्या- ७;

तैसं ४.३.१०.३, मै २.८.६ परमेष्ठिन् ६,

माश ८.७.३.१५ १४;

काठ ३६.७ (तु. मै १.१०.१३)पर्वत- १;

काठ १०.११, ११.२ पशु-२३५,

मै १.११.९, काठ १४.१०, तां १८.६.२६पशुष्ठा- १;

गो २.६.१५ पितृ- ६३,

माश १.५.१.१६  १११;

जै २.४२७ पुरुष- ५१,

जै २.५६, माश ६.२.१.२३, ७.१.१.३७  ५५,

माश ४.३.४.३ ७०;

माश ७.४.१.१५ ७८;

काठ ९.९, तैआ ३.१०.२ ८०-

मै ३.१४.८

जै २.४७ ८२,

गो १.५.८ पुरुषमेध- ५;

तैसं ५.१.९.१, ५.४.७.५, मै ३.६.५, काठ ८.३, १८.१९, २३.२, ३७.११, क ३५.८, तै २.२.१.२ पूर्ण- ३;

तैसं १.७.५.२ पृथिवी- ११;

तैसं ५.१.२.५, क २९.८ ४९,

तै ७.५.१७.१ , काठ ४५.१३  ९८;

जै १.१०१ १४९;

माश ११.८.१.२ २०१;

तै १.१.३.६ २१०;

जै २.३९४ (तु. जै २.३९३) पौर्णमासी- ६;

जै २.९५ प्रजनन- २;

जै ३.१४ प्रजा- ३९-४४,

काठ १३.२

जै २.३८८

जै १.९९

जै १.३१२

काठ ५.५

मै ४.७.४ ६९,

मै १.१०.१०  ९५ द्र.] ।

प्रजापति-यज्ञ- अग्निष्टोम- २१; द्वादशाह- १६ द्र.।

प्रजापति-श्रेष्ठ- देव- १५२ द्र. ।

प्राजापत्य,त्या

१. अश्वस्तूपरो गोमृगस्ते प्राजापत्याः। काठ ४८,२ ।

२. उभयमेतत् प्राजापत्यं यत् सोमश्चापश्च । काठ २९,५; क ४५,६ ।

३. तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ। माश ११,१,६,१६ ।

४. त्रयो वै प्राजापत्या ऋत्विजः । उद्गाता, प्रस्तोता, प्रतिहर्ता । मै ४,६,४ ।

५. देवाश्च वाऽअसुराश्च । उभये प्राजापत्या पस्पृधिरे । माश १,५,४,६ ।

६. प्राजापत्यं वै वामदेव्यम् (षष्ठमहः कौ.]) । कौ २३,८,२५,११,१५, तां ४,८,१५, ११,४,८ ।

७. प्राजापत्यं (पयः) समिधि । मै १,८,१०।

८. प्राजापत्यः प्राणः (प्रस्तोता [मै.) । तैसं ३,२,६,३; मै ४,४,८; तै ३,३,७,२।

९. प्राजापत्यं बहुरूपमालभेत पशुकामः । मै २,५,११ ।

१०. प्राजापत्यं महाव्रतम् । जै २,१० ।

११. प्राजापत्यः षोडशी (ग्रहः)। मै ४,७,६ ।

१२. प्राजापत्या रात्रिरानुष्टुभी । मै ३, ८, ९।

१३. प्राजापत्या वै पशवः (+ तेषां  रुद्रोऽधिपतिः ।तैसं ३,१,५,१) । तैसं २,३,२,९, ३,१,५,१; मै २,२,४, ५,१ (तु. मै २,३,६, ५,११) ।

१४. प्राजापत्या समित् । मै १,८,४ ।।

१५. प्राजापत्येनैव यज्ञेन(अश्वमेधेन) यजते कामप्रेण । अपुनर्मारं एव गच्छति । तै ३,९,२२,४ ।

१६. प्राजापत्यो (+वै [मै., गो. 1) ब्रह्मा। मै ४,८,३; गो २.३,१८ तै ३,३,८,९ ।

१७. प्राजापत्यो यज्ञः । काठ ३१, १५; जै २,२६१; तै ३,७,१,२।

१८. प्राजापत्यो (+वै ।तै ३,३,५,२, ८,९) वेदः (दभर्मुष्टिः) । तै ३,३,२,१, ७,२; ८,९ । १९. प्राजापत्यो वै वल्मीकः (वै सोमः काठ ३५,१६; क ४८,१४)। काठ ३५,१६; १९; क

४८,१४,१७; तै ३,७,२,१ ।

२०. मनोऽ सि प्राजापत्यम् । तैसं १, ६, २, २; काठ ४,१४ ।

२१. मयुः प्राजापत्यः । तैसं २, ४, ४, १; मै ३, १४, १२; काठ ४७, २ ।

२२. यदेष प्राजापत्यो द्वादशकपालः ( पुरोडाशः)। मै ३, १, १० ।

२३. रोहितो धूम्रलोहितः कर्कन्धुरोहितस्ते प्राजापत्याः । काठ ४९, १।

२४. वियोनिर्वै वाजपेयः प्राजापत्यः । मै १, ११, ९।।

२५. सर्वं हीदं प्राजापत्यम् । जै ३, ३२४ ॥ [ त्य- अग्नि- ५८९; अग्निहोत्र- २५, ४०; अज ३३; अनिरुक्त- ३, अनुष्टुभ्- ५०; अन्वाहार्य- ४, अश्व- ६७, ६८; अहोरात्र- १२; १आज्य- २४,२८, आयुष्काम- २; उखा- ७; उदुम्बर- ४,१५; उद्गातृ- १७; उपांशु- १६; ऊष- १०; काव- १; कृष्ण- १६; गार्मुत- २; गोधूम- २; ग्रुमुष्टि-; तूपर- १; दिव्-१४३; देव- १२८; १५७; द्रोणकलश- ८; पुरुष- ८३; ११२; पृथिवी- १५५, पौर्णमास- ३;

प्रजा- ६५ द्र.]।