prishtha पृष्ठ

 

पृष्ठ

१. अन्नं पशवः पृष्ठानि । तां १६,१५,८ । ।

२. आत्मा वै पृष्ठानि । कौ २५,१२; तां २२,९,४ ।।

३. एतानि खलु वै सामानि यत्पृष्ठानि । तै १,८,८,३ ।।

४. एषा ह वा उत्तरावती श्रीर्यत्पृष्ठानि । जै २,४२५

५. ऐन्द्राणि पृष्ठानि । काठ ३४,१६ ।।

६. ओज एव ( ओजो वै [तैसं ७,३,७,३]) वीर्यं पृष्ठानि । तैसं ७,३,५,३; जै २,२९७; ३२९ ।

७. चक्रियौ (+वा एते यज्ञस्य यत् [मै.J) पृष्ठानि । मै ४,७,३; क ४५,८।

८. तदाहुर्न्नानालोकानि पृष्ठानि । तां १६, १५,९ ।

९. तेजो ब्रह्मवर्च्चसं पृष्ठानि । तां १६,१५,७।

१०. ते देवा एतं संवत्सरश्रममपश्यंस्तेनैनदभ्याश्राम्यंस्तदूर्ध्वमुपश्रयत, तद् दिविस्पृष्टमतिष्ठत् यद्दिविस्पृष्टमतिष्ठत् तत्स्पृष्टानां स्पृष्टत्वं, स्पृष्टानि ह वै नामैतानि, तानि पृष्ठानीति परोक्षमाख्यायन्ते। जै ३, ११७

११. देवता एव पृष्ठैरवरुन्धते । तैसं ७,३,६,१ ।

१२. पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि । काठ ३२,६ ।।

१३. पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां ७,९,१

१४. पृष्ठानि वा असृज्यन्त तैर्द्देवाः स्वर्गं लोकमायन् । तां ७,७,१७ ।

१५. पृष्ठानि वै यज्ञस्य दोहः । काठ ३३,८ ।

१६. पृष्ठैरेवामुष्मिँल्लोक ऋध्नुवन्ति । तैसं ७,३,५,२ ।

१७. पृष्ठैर्वै देवाः स्वर्गं लोकमस्पृक्षन् । कौ २४,८ ।

१८. य उ ह वा एषां लोकानां श्रेष्ठास्ते पृष्ठानि । जै १,२१९ ।

१९. यज्ञो वै पृष्ठानि । काठ ३२,६ ।।

२०. रथन्तरं वै पृष्ठानामग्रं ज्यैष्ठ्यम् । जै २,२२७

२१. वर्ष्म (+वीर्यं [तां.) वै पृष्ठानि । जै २,३३७ तां ४,८,७; १८,८,८ ।

२२. वीर्यं पृष्ठम् । जै १,३०९ ।।

*तस्य बृहत् पृष्ठं भवति। इन्द्रो वै बृहत्। श्रीः पृष्ठानि। इन्द्रम् एव तच् छ्रिया समृद्धयन्ति। - जै २.८७

२३. श्रीः पृष्ठानि । ऐ ६,५; गो २,५,११; ।

२४. श्रीर्वै (+वर्ष्म । जै २, २९७; ३०३; ३०४;३१४ ]) पृष्ठानि । ऐ ६, ५; गो २, ५,11; जै २,३३७ ।।

२५. श्रीर्हि पृष्ठम् । जै १,३१३ ।

२६. षट् (षड् वै [मै १,५,६J; सप्त [माश..J) पृष्ठानि । तैसं ७,२,१,१, माश ९,५,२,८ ।

२७. सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि । तां ७,८,५।।

२८. स्वराणि पृष्ठानि भवन्ति । कौ २४,८ ।

२९. स्वर्गो (+वै [काठ ३३, ८; जै २, २९७] ) लोकः पृष्ठानि । तां १६, १५, ६ ॥

अन्वञ्च इवाङ्गिरसः सर्वैः स्तोमैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन् – माश १२.२.२.११

अन्नं पृष्ठानि -  तां १९.९.४

पृष्ठम् आग्नीध्रम् – मै ४.८.८, ४.५.९

इन्द्रियं वै वीर्यं पृष्ठानि – जै. १.२५४

ऊर्ध्वया त्वा दिशा बृहस्पतिना देवतया पाङ्क्तेन च्छन्दसाग्नेः पृष्ठमुपदधामि- काठ २२.५

ऋतवो वै पृष्ठानि – काठ ३३.८, जै १.३४८, २.१०७, २.३०३, २.३१४, २.३१८, २.३५०, ३.१५४, तै ३.९.९.१, माश १३.३.२.१

अथो यथा पिता मातैवं बृहद्रथन्तरे यथा पुत्रा एवं पृष्ठानि । जै २.१८८

पशवः पृष्ठानि – जै ३.३३७

पशवः पृष्ठ्यानि – कौ २१.५

पृष्ठानि वै पशवः – जै २.८४

दिशो वै पृष्ठानि - जै २.२१

पृष्ठानि हि दिश इति – जै २.२१५

तेजो वै पृष्ठानि – तैसं ५.५.८.१

पृष्ठोक्थ- देव- ११६ इ. ।।

पृष्ठ्य ( षडह-)-- १. अग्निर्वा एष वैश्वानरो यत्पृष्ठयषडहः । जैमि ३, १५४ ।।

२. अयमेव स्पृष्ट्यो योऽयं (वायुः ) पवते । एतेन हीदं सर्व स्पृष्टम् । स्पृष्ट्यो ह वै नामैषः । तं पृष्ठय इति परोक्षमाचक्षते । सर्वान् कामान् स्पृशति य एवं वेद । जै २.३१

३. आत्मा वै पृष्ठयः षडहः, प्रजा स्वरसामानः । जैमि २,३८८ ।।

४. पिता वा अभिप्लवः पुत्रः पृष्ठ्यः । गो १,४,१७

५. संवत्सरो वै पृष्ठ्यः षडहः । जै २,३०५ ।।

६. सर्वैः पृष्ठ्यैः ( आङ्गिरसाः ) स्वर्गं लोकमभ्यस्पृशन्त यदभ्यस्पृशन्त तस्मात्स्पृश्यस्तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्याचक्षते परोक्षेण । गो १,४,२३

७. श्रीः पृष्ठ्यानि । कौ २१,१ ।।

८. स्वर्गों वै लोकः पृष्ठ्यः षडहः । जै २, ३१३ ॥

ब्रह्माभिप्लवः क्षत्रं पृष्ठ्यः - जै २.३१

ब्रह्माभिप्लवः, क्षत्रं  पृष्ठ्यः – जै २.४२९

ऋतवो वै पृष्ठ्यः षडहः – जै ३.३१८

एष वाव देवयानः पन्था यत् पृष्ठ्य़ः षडहः – जै. २.४२३

पशवः पृष्ठ्यानि – कौ २१.५